मार्गमानधुम स्त्रोतम
फालावनम्रत् किरीटं भालनेत्रार्चिषा दग्धपंचेषुकीटम् ।
शूलाहतारातिकूटं शुद्धमर्धेन्दुचूडं भजे मार्गबंधुम् ॥शम्भो॥
शूलाहतारातिकूटं शुद्धमर्धेन्दुचूडं भजे मार्गबंधुम् ॥शम्भो॥
अंगे विराजद् भुजंगं अभ्र गंगा तरंगाभि रामोत्तमांगम् ।
ॐकारवाटी कुरंगं सिद्ध संसेवितांघ्रिं भजे मार्गबंधुम् ॥शम्भो॥
ॐकारवाटी कुरंगं सिद्ध संसेवितांघ्रिं भजे मार्गबंधुम् ॥शम्भो॥
नित्यं चिदानंदरूपं निह्नुताशेष लोकेश वैरिप्रतापम् ।
कार्तस्वरार्गेद्र चापं कृतिवासं भजे दिव्य मार्गबंधुम् ॥शम्भो॥
कार्तस्वरार्गेद्र चापं कृतिवासं भजे दिव्य मार्गबंधुम् ॥शम्भो॥
कंदर्प दर्पघ्नमीचं कालकण्ठं महेशं महाव्योमकेशम् ।
कुन्दाभदन्तं सुरेशं कोटिसूर्यप्रकाशं भजे मार्गबंधुम् ॥शम्भो॥
कुन्दाभदन्तं सुरेशं कोटिसूर्यप्रकाशं भजे मार्गबंधुम् ॥शम्भो॥
मंदारभूतेरुदारं मंथरागेन्द्रसारं महागौर्यदूरम् ।
सिंदूर दूर प्रचारं सिंधुराजातिधीरं भजे मार्गबंधुम् ॥शम्भो॥
सिंदूर दूर प्रचारं सिंधुराजातिधीरं भजे मार्गबंधुम् ॥शम्भो॥
अप्पय्ययज्वेन्द्रगीतं स्तोत्रराजं पठेद्यस्तु भक्त्या प्रयाणे ।
तस्यार्थसिद्दिं विधत्ते मार्गमध्येऽभयं चाशुतोषी महेशः ॥
तस्यार्थसिद्दिं विधत्ते मार्गमध्येऽभयं चाशुतोषी महेशः ॥
शंभो महादेव देव शिव शंभो महादेव देवेश शंभो शंभो महादेव देव ॥
॥ इति अप्पय्य दीक्षितप्रणितम् श्रीमार्गबन्धुस्तोत्रम् संपूर्णम् ॥
॥ इति अप्पय्य दीक्षितप्रणितम् श्रीमार्गबन्धुस्तोत्रम् संपूर्णम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें